Aṣṭādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टादशः सर्गः

aṣṭādaśaḥ sargaḥ



ājñā-vyākaraṇa



atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ|

jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat||1||



draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ|

pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva||2||



yato hi yenādhigato viśeṣastasyottamāṃso'rhati kartumīḍyām|

āryaḥ sarāgo'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ||3||



yasyārthakāmaprabhavā hi bhaktistato'sya sā tiṣṭhati rūḍhamūlā|

dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ||4||



kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme|

vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ||5||



athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva|

saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāmbabhūva||6||



yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ|

tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ||7||



kathaṃkathābhāvagatosmi yena chinnaḥ sa niḥsaṃśaya saṃśayo me|

tvacchāsanāt satpathamāgato'smi sudeśikasyeva pathi pranaṣṭaḥ||8||



yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt|

tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena||9||



kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito'smi samyak|

kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto'smi na lokadharmā||10||



maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām|

tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gāmuttama vatsavarṇaḥ||11||



yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha|

sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi||12||



anye'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya|

muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante||13||



urvyādikān janmani vedima dhātun nātmānamurvyādiṣu teṣu kiñcit|

yasmādatasteṣu na me'sti saktirbahiśca kāyena samā matirme||14||



skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān|

anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto'smyaśivebhya ebhyaḥ||15||



yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām|

tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ||16||



yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam|

ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena||17||



caturvidhe naikavidhaprasaṅge yato'hamāhāravidhāvasaktaḥ|

amūrcchitaścāgrathitaśca tatra tribhyo vimukto'smi tato bhavebhyaḥ||18||



aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme|

yasmāt samātmānugataśca tatra tasmād visaṃyogagato'smi muktaḥ||19||



ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ|

praverito lohitacandanākto haimo mahāstambha ivābabhāse||20||



tataḥ pramādat prasṛtasya pūrvaṃ śruvā dhṛtiṃ vyākaraṇaṃ ca tasya|

dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe||21||



uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito'si murdhnā|

abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva||22||



adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham|

jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya||23||



adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte|

ataḥ punaścāprayatāpasaumyāṃ yatsaumya no vekṣyasi garbhaśayyām||24||



adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam|

kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ||25||



aho dhṛtiste'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ|

yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti||26||



diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ|

udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ||27||



nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ|

śūro'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ||28||



nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ|

duḥkhaṃ hi śete śayane'pyudāre kleśāgninā cetasi dahyamānaḥ||29||



abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ|

yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho'pi sadā daridraḥ||30||



adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti|

bhraṣṭasya dharmāt pitṛbhirnipātādaślāghanīyo hi kulāpadeśaḥ||31||



diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ|

sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva||32||



āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti|

āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ||33||



bhavatyarūpo'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamaigurṇaiḥ svaiḥ|

doṣaiḥ parīto malinīkaraistu sudarśanīyo'pi virūpa eva||34||



adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam|

śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ||35||



unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ|

prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo'pi||36||



duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ|

ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ||37||



duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ|

na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat||38||



ityevamādi sthirabuddhicittastathāgatenābhihito hitāya|

staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ||39||



aho viśeṣeṇa viśeṣadarśin stvayānukampā mayi darśiteyaṃ|

yatkāmapaṅke bhagavannimagnastrāto'smi saṃsārabhayādakāmaḥ||40||



bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā|

hato'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ||41||



śāntasya tuṣṭasya sukho viveko vijñātatattvasva parīkṣakasya|

prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ||42||



atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim|

svaṃ nāśramaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān||43||



idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṃkṣati kāmajaṃ sukham|

mahārhamapyannamadaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva||44||



aho'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham|

sudhīramadhyatmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati||45||



yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret|

apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye||46||



aho hi sattveṣvatimaitracetasastathāgatasyānujighṛkṣutā parā|

apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase||47||



mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi|

samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ||48||



tato ministasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ|

idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ||49||



idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi|

atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik||50||



avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ|

na dṛṣṭasatyo'pi tathāvabudhyate pṛthagjanaḥ kiṃbata buddhimānapi||51||



rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā|

rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ||52||



sadharma dharmānvayato yataśca te mayi prasādo'dhigame ca kauśalam|

ato'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi||53||



avāptakāryo'si parāṃ gatiṃ gato na te'sti kiñcit karaṇīyamaṇvapi|

ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi||54||



ihārthamevārabhate naro'dhamo vimadhyamastūbhayalaukikīṃ kriyām|

kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye||55||



ihottamebhyo'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam|

acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo'pyupadeṣṭumicchati||56||



vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho|

bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam||57||



bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ

aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti||58||



dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ|

vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ||59||



tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā|

manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya||60||



ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā|

svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva||61||



bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan

lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ|

nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine

naivonmārgagatān parān paribhavannātmānamutkarṣayan||62||



ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ

śrotṛṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā|

yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ

pātuṃ titkamivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi||63||



prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ

kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti|

tadbuddhvā śamikaṃ yattadavahitamito grāhyaṃ na lalitaṃ

pāṃsubhyo dhātujebhyo niyatamupakaraṃ cāmīkaramiti||64||



saundarananda mahākāvya meṃ "ājñā-vyākaraṇa" nāmaka aṣṭādaśa sarga samāpta|